B 272-27 Ṛṣipañcamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/27
Title: Ṛṣipañcamīvratakathā
Dimensions: 22.7 x 11.2 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5690
Remarks:
Reel No. B 272-27 Inventory No. 51268
Title Ṛṣipañcamīkathā
Remarks as Bhaviṣyottarapurāṇa; +A 1029/7=
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, marginal damage
Size 23.6 x 10.5 cm
Folios 6
Lines per Folio 9
Foliation figures and marginal title : ṛ mī on the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5690
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yudhiṣṭhira uvāca ||
śrutāni devadeveśa vratāni subahuny api ||
sāṃprataṃ menya cācakṣva vrata (!) pāpapraṇāśānaṃ || 1 ||
kṛṣṇa uºº ||
athānyad api rājeṃdra paṃcamī ṛṣisaṃjñitā ||
kathayiṣyāmi yat kṛtvā nārī pāpāt pramucyate || 2 || (fol. 1v1-4)
End
kurute yā vrataṃ nārī sā bhavet sukhabhoginī ||
rūpalāvaṇyayuktā ca putrapautrādisaṃyutā || 65 ||
ihaloke sadaivā syād aṃte mokṣam avāpnuyāt ||
etat te kathinaṃ rājan vratānām uttamaṃ vrataṃ || 66 ||
sarvasaṃpatpradaṃ caiva nārīṇāṃ pāpanāśanaṃ ||
paṭhatāṃ śṛṇvatāṃ cāpi sarvapāpapraṇāśānaṃ || 67 || (fol.6r9-6v4 )
Colophon
iti bhaviṣyottare ṛṣipaṃcamīvratakathā saṃpūrṇaṃ (!) || idaṃ– (fol.6v4)
Microfilm Details
Reel No. B 272/27 = A 1029/6
Date of Filming 7-8-85
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-07-2003
Bibliography