B 272-27 Ṛṣipañcamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/27
Title: Ṛṣipañcamīvratakathā
Dimensions: 22.7 x 11.2 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5690
Remarks:


Reel No. B 272-27 Inventory No. 51268

Title Ṛṣipañcamīkathā

Remarks as Bhaviṣyottarapurāṇa; +A 1029/7=

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, marginal damage

Size 23.6 x 10.5 cm

Folios 6

Lines per Folio 9

Foliation figures and marginal title : ṛ mī on the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5690

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

śrutāni devadeveśa vratāni subahuny api ||

sāṃprataṃ menya cācakṣva vrata (!) pāpapraṇāśānaṃ || 1 ||

kṛṣṇa uºº ||

athānyad api rājeṃdra paṃcamī ṛṣisaṃjñitā ||

kathayiṣyāmi yat kṛtvā nārī pāpāt pramucyate || 2 || (fol. 1v1-4)

End

kurute yā vrataṃ nārī sā bhavet sukhabhoginī ||

rūpalāvaṇyayuktā ca putrapautrādisaṃyutā || 65 ||

ihaloke sadaivā syād aṃte mokṣam avāpnuyāt ||

etat te kathinaṃ rājan vratānām uttamaṃ vrataṃ || 66 ||

sarvasaṃpatpradaṃ caiva nārīṇāṃ pāpanāśanaṃ ||

paṭhatāṃ śṛṇvatāṃ cāpi sarvapāpapraṇāśānaṃ || 67 || (fol.6r9-6v4 )

Colophon

iti bhaviṣyottare ṛṣipaṃcamīvratakathā saṃpūrṇaṃ (!) || idaṃ– (fol.6v4)

Microfilm Details

Reel No. B 272/27 = A 1029/6

Date of Filming 7-8-85

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-07-2003

Bibliography